A 150-25 Kaularahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/25
Title: Kaularahasya
Dimensions: 23 x 9 cm x 12 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5162
Remarks:


Reel No. A 150-25 Inventory No. 31871

Title Kaularahasya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 23.0 x 9.0 cm

Folios 12

Lines per Folio 7

Foliation figures in the right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5162

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

kulāravindādakulāraviṃdaṃ

praviśya candrasya sudhāṃ nipīya |

svasthānam anviṣya punaḥ prapāntīṃ

śrīsundarīṃ santatam āśrayāmi || 1 ||

manaḥ priyāṃ maṅgalarūpacandrāṃ

saundaryya lakṣmyādrava vaijayantīṃ |

śrīsundarīm indukalāvataṃsāṃ

niraṃtarānandamayīṃ smarāmi || 2 || (fol. 1v1–4)

End

narottamākhyaminīndraśiṣyo

mahānubhāvas taruṇiḥ kavīndrāḥ |

pāṭhāya pūjāya vare kṛtāni,

rahasyam etat kuladharmmabhājāṃ || 97 || (fol. 12r3–5)

Colophon

|| iti śrīnarottamākhyamunīndraśiṣyataruṇi ṛṣeḥ kṛtaṃ kaularahasyaṃ saṃpūrṇṇaṃ ||

samāptam iti ||

|| śubham astu sarvvadā || ❁ || (fol. 12r5–6)

Microfilm Details

Reel No. A 150/25

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 18-08-2005

Bibliography